A 160-2 Tantrasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 160/2
Title: Tantrasāra
Dimensions: 39 x 9 cm x 288 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1069
Remarks:


Reel No. A 160-2 Inventory No. 75351

Title Tantrasāra

Author Kṛṣṇānanda Bhaṭṭācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 6v–7r, 24r–25v, 227r–227v,

Size 39.0 x 9.0 cm

Folios 288

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Date of Copying SAM (NS) 878

Place of Deposit NAK

Accession No. 4/1069

Manuscript Features

On the exposure two is available table of content of the text and on the exposure 3t is a sketch of the ṣaṭcakra

Excerpts

Beginning

/// (-nātha) (!) gaṇeśāya ||

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |

guruñ ca jñānadātāraṃ kṛṣṇānaṃdena dhīmatā ||

tat tad gratthagatād (!) vākyān nānārthaṃ pratipadya ca |

saukaryyārthaṃ ca saṃkṣepāt tantrasā(2)raḥ pratanyate ||

ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ |

śāntodāntaḥ kulīnaś ca vinītaḥ śuddhaveśavān ||

śuddhācāraḥ pratiṣṭhaś ca śucir dakṣaḥ subuddhimān |

āśramī dhyānaniṣṭha(3)ś ca mantratantraviśāradaḥ

nigrahā ʼnugrahe śakto gurur ity abhidhīyate || (fol. 1v1–3)

End

śrīkṛṣṇānandavāgīśabhaṭṭācāryīyasaṃgrahaṃ |

dṛṣṭvāna(6)dhītaśāstrāṇi dhīrādhyāpaya sāmprataṃ ||

kāvyaśāstrapurāṇādi sāmānyagaṇikā iva |

iyaṃ hi śāmbhavīvidyā gopyā kulabadhūr iva || (fol. 288v5–6)

Colophon

|| iti śrīmahāmahopādhyā(7)yaśrīkṛṣṇānandavidyāvāgīśabhaṭṭācāryyaviracite tantrasāre caturthapariccheda (!) samāptāḥ || samvat 878 māghavadi 9 mūlanakṣatre saṃpūrṇṇam itiḥ (!) || śubhaḥ || (fol. 288v6–7)

Microfilm Details

Reel No. A 160/2

Date of Filming 14-10-1971

Exposures 291

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 32v–33r, 57v–58r, 92v–93r, 93v–94r, 210v–211r

Catalogued by MS

Date 04-04-2007

Bibliography