A 160-2 Tantrasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 160/2
Title: Tantrasāra
Dimensions: 39 x 9 cm x 288 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1069
Remarks:
Reel No. A 160-2 Inventory No. 75351
Title Tantrasāra
Author Kṛṣṇānanda Bhaṭṭācārya
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fols. 6v–7r, 24r–25v, 227r–227v,
Size 39.0 x 9.0 cm
Folios 288
Lines per Folio 8
Foliation figures in middle right-hand margin of the verso
Date of Copying SAM (NS) 878
Place of Deposit NAK
Accession No. 4/1069
Manuscript Features
On the exposure two is available table of content of the text and on the exposure 3t is a sketch of the ṣaṭcakra
Excerpts
Beginning
/// (-nātha) (!) gaṇeśāya ||
natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |
guruñ ca jñānadātāraṃ kṛṣṇānaṃdena dhīmatā ||
tat tad gratthagatād (!) vākyān nānārthaṃ pratipadya ca |
saukaryyārthaṃ ca saṃkṣepāt tantrasā(2)raḥ pratanyate ||
ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ |
śāntodāntaḥ kulīnaś ca vinītaḥ śuddhaveśavān ||
śuddhācāraḥ pratiṣṭhaś ca śucir dakṣaḥ subuddhimān |
āśramī dhyānaniṣṭha(3)ś ca mantratantraviśāradaḥ
nigrahā ʼnugrahe śakto gurur ity abhidhīyate || (fol. 1v1–3)
End
śrīkṛṣṇānandavāgīśabhaṭṭācāryīyasaṃgrahaṃ |
dṛṣṭvāna(6)dhītaśāstrāṇi dhīrādhyāpaya sāmprataṃ ||
kāvyaśāstrapurāṇādi sāmānyagaṇikā iva |
iyaṃ hi śāmbhavīvidyā gopyā kulabadhūr iva || (fol. 288v5–6)
Colophon
|| iti śrīmahāmahopādhyā(7)yaśrīkṛṣṇānandavidyāvāgīśabhaṭṭācāryyaviracite tantrasāre caturthapariccheda (!) samāptāḥ || samvat 878 māghavadi 9 mūlanakṣatre saṃpūrṇṇam itiḥ (!) || śubhaḥ || (fol. 288v6–7)
Microfilm Details
Reel No. A 160/2
Date of Filming 14-10-1971
Exposures 291
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 32v–33r, 57v–58r, 92v–93r, 93v–94r, 210v–211r
Catalogued by MS
Date 04-04-2007
Bibliography